B 351-6 Jātakapaddhati

Template:NR

Manuscript culture infobox

Filmed in: B 351/6
Title: Jātakapaddhati
Dimensions: 23.2 x 9.1 cm x 79 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 803
Acc No.: NAK 1/1167
Remarks:

Reel No. B 351/6

Inventory No. 26999

Title #Śrīpatipaddhatijātakālaṃkāravyākhyā

Remarks

Author Sūryadeva Somayāji

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, available folios: 1–18, 33–62, 64–69 and 79

Size 23.2 x 9.1 cm

Binding Hole

Folios 55

Lines per Folio 11

Foliation figures in the middle right-hand margin on the verso

Scribe Rājadaivajña Pūrṇānanda

Date of Copying SAM (NS) 803

Place of Deposit NAK

Accession No. 1/1167

Manuscript Features

The MS contains only the commentary. It runs from the beginning up to the end of the Prakīrṇakaphalādhyāya.

Excerpts

Beginning

śubham astu,

śrīdakṣiṇāmūrttaye namaḥ ||

śrīgurubhyo namaḥ ||

śrībhavānyai namaḥ ||

śrīsūryādisarvvagrahebhyo namaḥ ||

jagadudayasthitisaṃhṛti-
kā,raṇam avikāri saccidānaṃdaṃ |
śrīmat(!)chrīkṛṣṇākhyaṃ
tejo me hṛdi sadā sphuratu || 1 ||

ācāryaṃ śrīpatiṃ natvā, jātake karmapaddhatiḥ |
vyākhyāyate mayā spaṣṭaṃ sūryadevena yajvanā || 2 ||

paśyaṃtu tam imaṃ graṃthaṃ, śāstraṃ nyāyopabṛṃhitaṃ |
pūrvajātakaśāstrāṇām alaṃkāraṃ vipaścitaḥ |

iha khalu saṃtaḥ śiṣṭācārasiddhaṃ, prārabhyamāṇasya graṃthasyāvighnaparisamāptisakaladaśakālapuruṣavyāptiprayojanaṃ, abhīṣṭadevatānamaskārādirūpaṃ maṃgalaṃ kṛtvā, graṃthāraṃbhaṃ pratijānāti || tad ayam api śrīpatir ācāryo[ʼ]bhīṣṭadevatānamaskārapūrvaṃ jātakakarmapaddhatyākhyaṃ graṃthakaraṇaṃ ślokena pratijānāti ||    ||


<<<Check for v. 1>>>

Beginning of the commentary proper

jñeyo [ʼ]tra prathamaṃ hi janmasamaye chāyādiyaṃtre sphuṭaṃs
tatkālaprabhavā vilagnasahitāḥ kāryyās tataś ca grahāḥ |
siddhāṃtoktaparisphuṭopakaraṇais (tridhā)sakṛt karmaṇā
bhā[[vā]]ḥ kheṭadṛśo balāni ca tataḥ (svekhāṃ) viciṃtyāni ṣaṭ || 2 ||    || (fol. 1v1–7 and 2r6–8)

End

tata āryabhaṭī(!)yyaṃ śāstraṃ vyākhyātaṃ | tato varāhamihirakṛtām ādāyāgravyākhyātā | mānaśākhyakaraṇaṃ (vāsarna)sahitaṃ vistareṇa vyākhyātaṃ | mānasaṃ ca yavanarnirna(!)yākhyo graṃthaḥ kṛtaḥ idānīṃ idānīṃ bhaṭṭavaṃhmakṛtakhaṃprakhādyakaraṇaṃ vyācikīrṣā varttate |
tāṃ ca kṛṣṇor(!) devakīputraḥ pura i(!)ṣyati(!) sarvvaṃ saṃpūrṇṇaṃ |
evam asmābhiḥ kṛtavyākhyānasya graṃthasaṃkhyā paṃcāśadadhikacatuḥśate(!)sahasradvayaparimitā bhavati ||    || itthaṃ nidhuvagotreṇa sūryadevena yajvanā kṛtaṃ(!) śrīpatipaddhatyāṃ prakīrṇṇaphalaṇirṇṇayaṃ(!) ||    ||

śrīdakṣiṇāmūrttaye namaḥ ||    ||    || (fol. 79r10–79v3)

Colophon

iti śrīsūryyadevasomayājiviracite śrīpatipaddhativyākhyāne jātakālaṃkāre prakīrṇṇakaphalādhyāyaḥ ||    ||    ||

śrīsvai(!)ṣṭadevatāyai namaḥ ||

śrīmahāgaṇeśāya nama(!) ||

śrīsarasvatyai namaḥ ||

śrīgurave namaḥ ||    ||

saṃvat 803 phālguṇa(!)śukladvitīyā ādityavāra, likhitam iti, rājadaivajñapūrṇṇānandena saṃpūrṇṇo[ʼ]yaṃ grantha(!) ||

sohma sana coyā (fol. 79v4–6)

Microfilm Details

Reel No. B 351/6

Date of Filming 04-10-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 54v–56r and 68v–69r

Catalogued by BK/RK

Date 15-04-2008