B 351-6 Jātakapaddhati
Manuscript culture infobox
Filmed in: B 351/6
Title: Jātakapaddhati
Dimensions: 23.2 x 9.1 cm x 79 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 803
Acc No.: NAK 1/1167
Remarks:
Reel No. B 351/6
Inventory No. 26999
Title #Śrīpatipaddhatijātakālaṃkāravyākhyā
Remarks
Author Sūryadeva Somayāji
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, available folios: 1–18, 33–62, 64–69 and 79
Size 23.2 x 9.1 cm
Binding Hole
Folios 55
Lines per Folio 11
Foliation figures in the middle right-hand margin on the verso
Scribe Rājadaivajña Pūrṇānanda
Date of Copying SAM (NS) 803
Place of Deposit NAK
Accession No. 1/1167
Manuscript Features
The MS contains only the commentary. It runs from the beginning up to the end of the Prakīrṇakaphalādhyāya.
Excerpts
Beginning
śubham astu,
śrīdakṣiṇāmūrttaye namaḥ ||
śrīgurubhyo namaḥ ||
śrībhavānyai namaḥ ||
śrīsūryādisarvvagrahebhyo namaḥ ||
jagadudayasthitisaṃhṛti-
kā,raṇam avikāri saccidānaṃdaṃ |
śrīmat(!)chrīkṛṣṇākhyaṃ
tejo me hṛdi sadā sphuratu || 1 ||
ācāryaṃ śrīpatiṃ natvā, jātake karmapaddhatiḥ |
vyākhyāyate mayā spaṣṭaṃ sūryadevena yajvanā || 2 ||
paśyaṃtu tam imaṃ graṃthaṃ, śāstraṃ nyāyopabṛṃhitaṃ |
pūrvajātakaśāstrāṇām alaṃkāraṃ vipaścitaḥ |
iha khalu saṃtaḥ śiṣṭācārasiddhaṃ, prārabhyamāṇasya graṃthasyāvighnaparisamāptisakaladaśakālapuruṣavyāptiprayojanaṃ, abhīṣṭadevatānamaskārādirūpaṃ maṃgalaṃ kṛtvā, graṃthāraṃbhaṃ pratijānāti || tad ayam api śrīpatir ācāryo[ʼ]bhīṣṭadevatānamaskārapūrvaṃ jātakakarmapaddhatyākhyaṃ graṃthakaraṇaṃ ślokena pratijānāti || ||
…
<<<Check for v. 1>>>
Beginning of the commentary proper
jñeyo [ʼ]tra prathamaṃ hi janmasamaye chāyādiyaṃtre sphuṭaṃs
tatkālaprabhavā vilagnasahitāḥ kāryyās tataś ca grahāḥ |
siddhāṃtoktaparisphuṭopakaraṇais (tridhā)sakṛt karmaṇā
bhā[[vā]]ḥ kheṭadṛśo balāni ca tataḥ (svekhāṃ) viciṃtyāni ṣaṭ || 2 || || (fol. 1v1–7 and 2r6–8)
End
tata āryabhaṭī(!)yyaṃ śāstraṃ vyākhyātaṃ | tato varāhamihirakṛtām ādāyāgravyākhyātā | mānaśākhyakaraṇaṃ (vāsarna)sahitaṃ vistareṇa vyākhyātaṃ | mānasaṃ ca yavanarnirna(!)yākhyo graṃthaḥ kṛtaḥ idānīṃ idānīṃ bhaṭṭavaṃhmakṛtakhaṃprakhādyakaraṇaṃ vyācikīrṣā varttate |
tāṃ ca kṛṣṇor(!) devakīputraḥ pura i(!)ṣyati(!) sarvvaṃ saṃpūrṇṇaṃ |
evam asmābhiḥ kṛtavyākhyānasya graṃthasaṃkhyā paṃcāśadadhikacatuḥśate(!)sahasradvayaparimitā bhavati || || itthaṃ nidhuvagotreṇa sūryadevena yajvanā kṛtaṃ(!) śrīpatipaddhatyāṃ prakīrṇṇaphalaṇirṇṇayaṃ(!) || ||
śrīdakṣiṇāmūrttaye namaḥ || || || (fol. 79r10–79v3)
Colophon
iti śrīsūryyadevasomayājiviracite śrīpatipaddhativyākhyāne jātakālaṃkāre prakīrṇṇakaphalādhyāyaḥ || || ||
śrīsvai(!)ṣṭadevatāyai namaḥ ||
śrīmahāgaṇeśāya nama(!) ||
śrīsarasvatyai namaḥ ||
śrīgurave namaḥ || ||
saṃvat 803 phālguṇa(!)śukladvitīyā ādityavāra, likhitam iti, rājadaivajñapūrṇṇānandena saṃpūrṇṇo[ʼ]yaṃ grantha(!) ||
sohma sana coyā (fol. 79v4–6)
Microfilm Details
Reel No. B 351/6
Date of Filming 04-10-1972
Exposures 61
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 54v–56r and 68v–69r
Catalogued by BK/RK
Date 15-04-2008